SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ मूल : अंग-पच्चंग-संठाणं, चारुल्लविय-पेहियं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए ।। ४ ।। अंग-प्रत्यंग-संस्थानं, चारुल्लपित-प्रेक्षितम् । ब्रह्मचर्य-रतः स्त्रीणां, चक्षुर्यामं विवर्जयेत् ।। ४ ।। संस्कृत : मूल : कूइयं रुइयं गीयं, हसियं थणिय-कंदियं । बभंचेररओ थीणं, सोयगिझं विवज्जए ।। ५ ।। कूजितं रुदितं गीतं, हसितं स्तनित-क्रन्दितम् । ब्रह्मचर्यरतः स्त्रीणां, श्रोत्रग्राह्मां विवर्जयेत् ।। ५ ।। संस्कृत मूल : हासं किडं रइं दप्पं, सहभुत्तासियाणि य। बंभचेररओ थीणं, नाणुचिंते कयाइ वि ।। ६ ।। हास्यं क्रीडां रतिं दर्प, सहभुक्तासितानि च। ब्रह्मचर्यरतः स्त्रीणां, नानुचिन्तयेत् कदापि च ।। ६ ।। संस्कृत मूल : पणीयं भत्त-पाणं तु, खिप्पं मयविवडूढणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ।। ७ ।। प्रणीतं भक्त-पानं तु, क्षिप्रं मद-विवर्धनम् । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ।। ७ ।। संस्कृत : मूल : धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ।। ८ ।। धर्मलब्धं मितं काले, यात्रार्थं प्रणिधानवान् । ' नाऽतिमात्रं तु भुंजीत, ब्रह्मचर्यरतः सदा ।। ८ ।। संस्कृत : मूल : विभूसं परिवज्जेज्जा, सरीर-परिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ।।६।। विभूषां परिवर्जयेत्, शरीर-परिमण्डनम् । ब्रह्मचर्यरतो भिक्षुः, श्रृंगारार्थ न धारयेत् ।। ६ ।। संस्कृत २८८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy