SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ TOKOKEKE> LauLLYR संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत २८६ फासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंक हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे सद्द-रूव-रस- गन्ध- फासाणुवाई हविज्जा । दसमे बंभचेर-समाहिठाणे हवइ ।। १३ ।। नो शब्द-रूप-रस- गन्ध स्पर्शानुपाती भवति स निर्ग्रन्थः । तत्कथमिति चेत् ? आचार्य आह- निर्ग्रन्थस्य खलु शब्द-रूप-रस-गन्ध-स्पर्शानुपातिनो ब्रह्मचारिणो ब्रह्मचर्ये शंका वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिको वा रोगातंको भवेत्, केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् । तस्मात् खलु नो शब्द-रूप-रस- गन्ध- स्पर्शानुपाती भवेत् स निर्ग्रन्थः । दशमं ब्रह्मचर्य-समाधि स्थानं भवति ।। १३ ।। हवंति य इत्थ सिलोगा, तंजहाजं विवित्तमणाइण्णं, रहियं इत्थि-जणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए । । १ । । भवंत्यत्र श्लोकास्तद्यथा यं विविक्तमनाकीर्ण, रहितं स्त्रीजनेन च । ब्रह्मचर्यस्य रक्षार्थं, आलयं तु निषेवेत् ।। १ ।। मण - पल्हायजणणिं, कामराग-विवड्ढणिं । वंभचेररओ भिक्खू, थी कहं तु विवज्जए । । २ । । मनः प्रह्लादजननीं, काम-रागविवर्धनीम् । ब्रह्मचर्यरतो भिक्षुः, स्त्रीकथां तु विवर्जयेत् ।। २ ।। समं च संथवं थीहिं, संकहं च अभिक्खणं । वंभचेररओ भिक्खू, निच्चसो परिवज्जए ।। ३ ।। समं च संस्तवं स्त्रीभिः, संकथां चाभीक्ष्णम् । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ।। ३ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy