________________
आयरियाह-निग्गन्थस्स खलु इत्थीणं कुड्डन्तरंसि वा, दूसन्तरंसि वा, भित्तंतरंसि वा, कूइयसदं वा, रुइयसई वा गीयसदं वा, हसियसदं वा, थणियसई वा, कन्दियसई वा, विलवियसदं वा, सुणेमाणस्स बम्भयारिस्स बम्भचेरे संका वा, कंखा वा, वितिगिच्छा वा समप्पज्जिज्जा. भयं वा लभेज्जा. उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, के वलि पन्नत्ताओ वा धम्माओ भां से ज्जा । तम्हा खलु निग्गन्थे नो इत्थीणं कुडतरंसि वा, दूसन्तरंसि वा, भित्तंतरंसि वा, कूइय-सदं वा, रुइय-सदं वा, गीय-सई वा, हसिय-सदं वा, थणिय-सई वा, कन्दिय-सदं वा, विलविय-सई वा सुणेमाणे विहरेज्जा ।।८।। नो स्त्रीणां कुड्यान्तरे वा, दृष्यान्तरे वा, भित्त्यन्तरे वा, कृजितशब्दं वा. रुदितशब्दं वा, गीतशब्दं वा, हसित-शब्दं वा, स्तनित-शब्द वा, क्रन्दितशब्द वा, विलपितशब्दं वा श्रोता भवति स निर्ग्रन्थः । तत्कथमिति चे? आचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां कड्यान्तरे वा, दृष्यान्तरे वा, भित्त्यन्तरे वा, कूजितशब्दं वा, रुदितशब्दं वा, गीतशब्दं वा, हसितशब्द वा, स्तनितशब्द वा, क्रन्दितशब्द वा, विलपितशब्दं वा श्रृण्वतो ब्रह्मचारिणो ब्रह्मचर्ये शंका वा, कांक्षा वा, विचिकित्सा वा समूत्पद्येत, भेदं वा लभेत, उन्माद वा प्राप्नुयात. दीर्घकालिको वा रोगातंको भवेत. केवलिप्रज्ञप्ताद वा धर्माद् भ्रश्येत । तस्मात् खलु नो निग्रन्थः स्त्रीणां कुड्यान्तरे वा, दूष्यान्तरे वा, भित्त्यन्तरे वा, कूजितशब्दं वा, रुदितशब्द वा,... क्रन्दितशब्द वा, बिलपितशब्दं वा श्रृण्वन् विहरेत् ।। ८ ।।
संस्कृत :
नो निग्गन्थे पुव्वरयं, पुव्वकीलियं अणुसरित्ता हवइ से निग्गन्थे । तं कहमिति चे?
आयरियाह-निग्गन्थस्स खलु पुवरयं, पुबकीलियं अणुसरमाणस्स बम्भयारिस्स बम्भचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलि- पन्नत्ताओ वा धम्माओ भंसेज्जा। तम्हा खलु नो निग्गन्थे पुवरयं पुबकीलियं अणुसरेज्जा ।। ६ ।।
२८०
उत्तराध्ययन सूत्र