________________
मूल :
इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोच्चा, निसम्म, संजमबहुले संवरबहुले, समाहि-बहुले, गुत्ते, गुत्तिंदिए, गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ।।३ ।। इमानि खालु स्थाविरै भगवद् भिर्द श-ब्रह्मचर्य समाधिस्थानानि प्रज्ञप्तानि, यानि भिक्षुः श्रुत्वा, निशम्य, संयम-बहुलः, संवरबहुलः, समाधि-बहुलः, गुप्तः, गुप्तेन्द्रियः, गुप्त-ब्रह्मचारी, सदाऽप्रमत्तो विहरेत् ।।३।।
संस्कृत :
मूल :
तंजहा-विवित्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे । नो इत्थी-पसु-पंडग-संसत्ताई सयणासणाई सेवित्ता हवइ, से निग्गंथे । तं कहमिति चे? ।। ४ ।। आयरियाह-निग्गंथस्स खलु इत्थी-पसु-पंडग-संसत्ताइं सयणासणाई सेवमाणस्स बम्भयारिस्स बम्भचेरे संका वा. कंखा वा. वितिगिच्छा वा समुप्पज्जिज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलि-पन्नत्ताओ वा धम्माओ भंसेज्जा। तम्हा नो इत्थि-पस-पंडग-संसत्ताई सयणासणाई सेवित्ता हवइ, से निग्गंथे ।।४ ।। तद्यथा-विविक्तानि शयनासनानि से वेत, स निर्ग्रन्थः । नो स्त्री-पशु-पण्डक-संसक्तानि शयनासनानि सेविता भवति स निर्ग्रन्थः । तत्कथमिति चेत्? आचार्य आह-निर्ग्रन्थस्य खलु स्त्री-पशु-पण्डक-संसक्तानि शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा, कांक्षा वा, विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिको वा रोगातको भवेत्, केवलिप्रज्ञप्ताद् वा धर्माद्-भ्रश्येत्, तस्मान्नो स्त्री-पशु-पण्डक संसक्तानि शयनासनानि सेविता भवति स निर्ग्रन्थः ।। ४ ।।
संस्कृत :
२७४
उत्तराध्ययन सूत्र