SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अह वंभचेरसमाहिठाणाणाम सोलसमं अज्झयणं (अथ ब्रह्मचर्यसमाधिस्थाननाम षोडशमध्ययनम्) मूल : सुयं मे आउसं! तेणं भगवया एवमक्खायंइह खलु थेरेहिं भगवंतेहिं दस बम्भचेरसमाहिठाणा पन्नत्ता जे भिक्खू सुच्चा, निसम्म, संजम-बहुले, संवर-बहुले, गुत्ते, गुत्तिन्दिए, गुत्तबम्भयारी सया अप्पमत्ते विहरेज्जा ।। १ ।। श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम्इह-खलु स्थविरैर्भगवद्भिर्दश ब्रह्मचर्य-समाधि-स्थानानि प्रज्ञप्तानि, यानि भिक्षुः श्रुत्वा, निशम्य, संयम-बहुलः, संवर-बहुलः, समाधि-बहुलः, गुप्तः, गुप्तेन्द्रियः, गुप्त-ब्रह्मचारी, सदाऽप्रमत्तो विहरेत् ।। १ ।। संस्कृत : मूल कयरे खलु ते थेरेहिं भगवन्तेहिं दस बम्भचेर समाहिठाणा पन्नत्ता, जे भिक्खू सोच्चा, निसम्म, संजम-बहुले, संवर-बहुले, समाहि-बहुले, गुत्ते, गुत्तिन्दिए, गुत्तबम्भयारी सया अप्पमत्ते विहरेज्जा ? ।। २ ।। कतराणि खलु तानि स्थविरैर्भगवदभिर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, यानि भिक्षुः श्रुत्वा, निशम्य, संयमबहुलः, संवरबहुलः, समाधि-बहुलः, गुप्तः, गुप्तेन्द्रियः, गुप्त-ब्रह्मचारी, सदाऽप्रमत्तो विहरेत् ।। २ ।। संस्कृत २७२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy