SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मूल : छिन्नं सरं भोमं अन्तलिक्खं, सुमिणं लक्खणदण्डवत्थुविजं । अंग-वियारं सरस्स विजयं, जे विज्जाहिं न जीवइ स भिक्खू ।। ७ ।। छिन्नं स्वरं भौममन्तरिक्षं, स्वप्न लक्षण-दण्ड-वस्तु-विद्याम् ।। अंग-विकारं स्वरस्य विजयं, यो विद्याभिर्न जीवति स भिक्षुः ।।७।। संस्कृत : मूल : मन्तं मूलं विविहं वेज्जचिन्तं, वमण-विरेयण-धूमणेत्त-सिणाणं । आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिव्वए स भिक्खू ।। ८ ।। मन्त्रं मूलं विविधां वैद्यचिन्तां, वमन-विरेचन-धूमनेत्र-स्नानम् । आतुरे शरणं चिकित्सितं च, तत्परिज्ञाय परिव्रजेत् स भिक्षुः ।। ८ ।। संस्कृत : खत्तिय गण-उग्गराय पुत्ता, माहण भोइय विविहा य सिप्पिणो । नो तेसिं वयइ सिलोग-पूयं, तं परिन्नाय परिव्वए स भिक्खू ।। ६ ।। क्षत्रिय-गणोग्रराजपुत्राः ब्राह्मण-भोगिका विविधाश्च शिल्पिनः । नो तेषां वदति श्लोकपूजां, तत्परिज्ञाय परिव्रजेत् स भिक्षुः ।। ६ ।। संस्कृत: २६२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy