SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 997:5 TEXKO KE KE> Loubour Lay मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : २६० अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निच्चमाय-गुत्ते । अव्वग्गमणे असंपहिट्टे, जे कसिणं अहियासए स भिक्खू ।। ३ । । आक्रोश-वधं विदित्वा धीरः, मुनिश्चरेद् लाढो नित्यात्मगुप्तः । अव्यग्रमना असम्प्रहृष्टः, यः कृत्स्नमध्यास्ते स भिक्षुः ।। ३ ।। पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । अव्वग्गमणे असंपहिट्टे, जे कसिणं अहियासए स भिक्खू ।। ४ ।। प्रान्तं शयनासनं भुक्त्वा, शीतोष्णं विविधं च दंश-मशकम् । अव्यग्रमना असंप्रहृष्टः, यः कृत्स्नमध्यासयेत् स भिक्षुः ।। ४ ।। नो सक्कइमिच्छई न पूयं, नोवि य वन्दणगं कुओ पसंसं । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ।। ५ ।। नो सत्कृतिमिच्छति न पूजां, नो अऽपि च वन्दनकं कुतः प्रशंसाम् । स संयतः सुव्रतस्तपस्वी, सहित आत्मगवेषकः स भिक्षुः ।। ५ ।। जेण पुण जहाइ जीवियं, मोहं वा कसिणं नियच्छई । नरनारि पजहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ।। ६ ।। येन पुनर्जहाति जीवितं, मोहं वा कृत्स्नं नियच्छति । नरनारीं प्रजह्यात् सदा तपस्वी, न च कौतूहलमुपैति स भिक्षुः ।। ६ ।। SPE उत्तराध्ययन सूत्र Exe G
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy