SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ वंतासी पुरिसो रायं!, न सो होइ पसंसिओ। माहणेण परिच्चत्तं, धणं आदाउमिच्छसि ।। ३८ ।। वान्ताशी पुरुषो राजन् !, न स भवति प्रशंसितः । ब्राह्मणेन परित्यक्तं, धन मादातुमिच्छसि ।। ३८ ।। संस्कृत : सव्यं जगं जइ तुहं, सव्वं वावि धणं भवे । सव्वं पि ते अपज्जत्तं, नेव ताणाय तं तव ।। ३६ ।। सर्वं जगत् यदि तव, सर्व वाऽपि धनं भवेत् । सर्व मपि ते ऽपर्याप्तं, नैव त्राणाय तत्तव ।। ३६ ।। स्कृत मरिहिसि रायं! जया तया वा, मणोरमे कामगुणे पहाय । एक्को हु धम्मो नरदेव! ताणं, न विज्जई अनमिहेह किंचि ।। ४० ।। मरिष्यसि राजन्! यदा तदा वा, मनोरमान् कामगुणान् प्रहाय । एकः खलु धर्मो नरदेव! त्राणं, न विद्यतेऽन्यमिहेह किंचित् ।। ४० ।। संस्कत: मूल नाऽहं रमे पक्खिणि पंजरे वा, संताणछिना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभ-नियत्तदोसा ।। ४१ ।। नाऽहं रमे पक्षिणी पंजर इव, छिन्नसन्ताना चरिष्यामि मौनम् ।। अकिंचना ऋजुकृता निरामिषा, परिग्रहारम्भनिवृत्तदोषाः ।। ४१ ।। संस्कृत मूल : दग्गिणा जहा रण, उज्झमाणेसु जंतुसु । अन्ने सत्ता पमोयंति, रागद्दोसवसंगया ।। ४२ ।। दवाग्निना यथाऽरण्ये, दह्यमानेषु जन्तुषु। अन्ये सत्त्वाः प्रमोदन्ते, राग-द्वेष वशंगताः । । ४२ ।। संस्कृत : मूल: एवमेव वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो, रागद्दोसऽग्गिणा जगं ।। ४३ ।। एवमेव वयं मूढाः, कामभोगेषु मूच्छिताः। दह्यमानं न वुध्यामहे, राग द्वेषाग्निना जगत् ।। ४३ ।। उत्तराध्ययन सूत्र २४८
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy