SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मूल : मा हु तुमं सोयरियाण सम्भरे, जुण्णो व हंसो पडिसोत्तगामी । भुंजाहि भोगाइ मए समाणं, दुक्खं खु भिक्खायरियाविहारो ।। ३३ ।। मा खलु त्वं सोदर्याणां स्मार्षीः, जीर्ण इव हंसः प्रतिस्रोतगामी । भुंश्व भोगान् मया समं, दुःखं खलु भिक्षाचर्या-विहारः ।। ३३ ।। संस्कृत : मूल : जहा य भोई! तणुयं भुयंगो, निम्मोयणिं हिच्च पलेइ मुत्तो । एमेए जाया पयहंति भोए, तोहं कहं नाणुगमिस्समेक्को? ।। ३४ ।। यथा च भवति! तनुजां भुजंगः, निर्मोचनीं हित्वा पर्येति मुक्तः । एवमेती जाती प्रजहीतो भोगान्, तो अहं कथं नानुगमिष्याम्येकः? ।। ३४ ।। संस्कृत मूल : छिंदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ।। ३५ ।। छित्त्वा जालमबलमिव रोहिता, मत्स्या यथा कामगुणान् प्रहाय । धौरेयशीलास्तपसा उदाराः, धीराः खलु भिक्षाचर्यां चरन्ति ।। ३५।। संस्कृत : मूल : नहेव कुंचा समइक्कमन्ता, तयाणि जालाणि दलित्तु हंसा । पलेन्ति पुत्ता य पई य मज्झं, ते हं कहं नाणुगमिस्समेक्का ।। ३६ ।। नभसीव क्रौंचाः समतिक्रामन्तः, ततानि जालानि दलित्वा हंसा । परियान्ति पुत्रौ च पतिश्च मम, तानहं कथं नानुगमिष्याम्येका ।। ३६।। संस्कृत: मूल : पुरोहियं तं ससुयं सदारं, सोच्चाऽभिनिक्खम्म पहाय भोए। कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ।। ३७ ।। पुरोहितं तं ससुतं सदारं, श्रुत्वाऽभिनिष्क्रम्य प्रहाय भोगान् । कुटुम्बसारं विपुलोत्तमं तद्, राजानमभीक्ष्णं समुवाच देवी ।। ३७ ।। संस्कृत : २४६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy