SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ मूल : धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहि चेव । समणा भविस्सामुगुणोहधारी, बहिं विहारा अभिगम्म भिक्खं ।। १७ ।। धनेन किं धर्मधुराधिकारे, स्वजनेन वा कामगुणैश्चैव । श्रमणी भविष्यावो गुणोघधारिणी, बहिर्विहारावभिगम्य भिक्षाम् ।। १७ ।। संस्कृत : मूल : जहा य अग्गी अरणीअ सन्तो, खीरे घयं तेल्ल महातिलेसु । एमेव जाया ! सरीरंसि सत्ता, संमुच्छई नासइ नावचिट्टे ।। १८ ।। यथा चाग्निररणितोऽसन्, क्षीरे घृतं तैलं महातिलेषु । एवमेव जाती! शरीरे सत्त्वाः, संमूर्च्छन्ति नश्यन्ति नावतिष्ठन्ते ।। १८ ।। संस्कृत : मूल : नो इन्दियग्गेज्झ अमुत्तभावा, अमुत्तभावा वि य होइ निच्चो । अज्झत्थ हेउं निययस्स बन्धो, संसारहेउं च वयन्ति बन्धं ।। १६ ।। नोइन्द्रिय-ग्राह्यो ऽमूर्तभावात्, अमूर्तभावादपि च भवति नित्यः । अध्यात्म- हेतुर्नियतोऽस्य बन्धः, संसार-हेतुं च वदन्ति बन्धम् ।। १६ ।। संस्कृत : मूल : जहा वयं धम्ममजाणमाणा, पावं पुरा कम्ममकासि मोहा । ओरुज्झमाणा परिरक्खियंता, तं नेव भुज्जो वि समायरामो ।। २० ।। यथाऽऽवां धर्ममजानानौ, पापं पुरा कर्माकार्षं मोहात् । अवरुध्यमानी परिरक्ष्यमाणी, तन्नैव भूयोऽपि समाचरावः ।। २० ।। संस्कृत : मूल : अब्भाहयंमि लोगंमि, सव्वओ परिवारिए। अमोहाहि पडंतीहिं, गिहंसि न रइं लभे ।। २१ ।। अभ्याहते लो के, सर्वतः परिवारिते । अमोघाभिः पतन्तीभिः, गृहे न रतिं लभावहे ।।२१।। संस्कृत : २४० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy