SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ मूल : वेया अहीया न भवंति ताणं, भुत्ता दिया निंति तमंतमेणं । जाया य पुत्ता न हवंति ताणं, को णाम ते अणुमन्नेज्ज एयं ।। १२ ।। वेदा अधीता न भवन्ति त्राणं, भोजिता द्विजा नयन्ति तमस्तमसि । जाताश्च-पुत्रा न भवन्ति त्राणं, को नाम तवाऽनुमन्येतैतत् ।। १२ ।। संस्कृत : मूल : खणमेत्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ।। १३ ।। क्षणमात्र सौख्या बहुकालदुःखाः, प्रकामदुःखा अनिकाम-सौख्याः । संसारमोक्षस्य विपक्षभूताः, खानिरनर्थानां तु कामभोगाः ।। १३ ।। संस्कृत : मूल : परिव्ययंते अणियत्तकामे, अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चुं पुरिसे जरं च ।। १४ ।। परिव्रजन अनिवृत्तकामः, अहिन च रात्री परितप्यमानः । अन्य-प्रमत्तो धनमेषयन्, प्राप्नोति मृत्युं पुरुषो जरां च ।। १४ ।। संस्कृत : मूल : इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्च इमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाए? ।। १५ ।। इदं च मेऽस्ति, इदं च नास्ति, इदं च मे कृत्यमिदमकृत्यम् । तमेवमेवं लालप्यमानं, हरा हरन्तीति कथं प्रमादः? ।। १५ ।। संस्कृत : मूल : धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, तं सव्व साहीणमिहेव तुभं ।। १६ ।। धनं प्रभूतं सहस्त्रीभिः, स्वजनास्तथा कामगुणाः प्रकामाः । तपः कृते तप्यते यस्य लोकः, तत् सर्वं स्वाधीनमिहेव युवयोः ।। १६ ।। संस्कृत : २३८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy