SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ KKDKOKEX CEVA मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : २३६ ते कामभोगेसु असज्जमाणा, माणुस्सएसु जे यावि दिव्या । मोक्खाभिकंखी अभिजायसड्ढा, तायं उवागम्म इमं उदाहु ।। ६ ।। तौ कामभोगेष्वसजन्तौ, मानुष्केषु ये चापि दिव्याः । मोक्षाभिकांक्षिणावभिजात श्रद्धी, तातमुपागम्येदमुदाहरताम् ||६|| असासयं दट्टु इमं विहारं, बहु-अंतरायं न य दीहमाउं । तम्हा गिहंसि न रइं लभामो, आमंतयामो चरिस्सामु मोणं ।। ७ ।। अशाश्वतं दृष्ट्वेमं विहारं, बहन्तरायं न च दीर्घमायुः । तस्माद् गृहे न रतिं लभावहे, आमन्त्रयावश्चरिष्यावो मौनम् || ७ || F अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयंति, जहा न होई असुयाण लोगो ।। ८ ।। अथ तातकस्तत्र मुन्योस्तयोः, तपसो व्याघातकरमवादीत् । इमां वाचं वेदविदो वदन्ति, यथा न भवति असुतानां लोकः ।। ८ ।। अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिठप्प गिहंसि जाया । भोच्चाण भोए सह इत्थियाहिं, आरण्णगा होह मुणी पसत्था ।। ६ ।। अधीत्य वेदान् परिवेष्य विप्रान् पुत्रान् प्रतिष्ठाप्य गृहे जाती! भुक्त्वा भोगान् सह स्त्रीभिः, आरण्यकौ भवतं मुनी प्रशस्तौ ।।६।। सोयग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लालप्पमाणं बहुहा बहुं च ।। १० ।। शोकाग्निना आत्मगुणेन्धनेन, मोहानिलात् प्रज्वलनाधिकेन । संतप्तभावं परितप्यमानं, लालप्यमानं बहुधा बहुं च ।। १० ।। पुरोहियं तं कमसोऽणुणतं, निमंतयंतं च सुए धणेणं । जहक्कमं कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्कं ।। ११ ।। पुरोहितं तं क्रमशोऽनुनयन्तं, निमंत्रयन्तं च सुतौ धनेन । यथाक्रमं कामगुणैश्चैव, कुमारकौ तौ प्रसमीक्ष्य वाक्यम् ।। ११ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy