SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अह उसुयारिज्जू चउद्दसमं अन्झयणं (अथेषुकारीयं चतुर्दशमध्ययनम्) मूल : देवा भवित्ताण पुरे भवम्मी, केई चुया एगविमाणवासी। पुरे पुराणे उसुयारनामे, खाए समिद्धे सुरलोगरम्मे ।। १ ।। देवा भूत्वा पुरा भवे, केचिच्च्युता एकविमानवासिनः । पुरे पुराणे इषुकारनाम्नि, ख्याते समृद्धे सुरलोकरम्ये ।। १ ।। संस्कृत : मूल: सकम्मसेसेण पुराकएणं, कुलेसु दग्गेसु य ते पसूया । निविण्ण-संसारभया जहाय, जिणिंदमग्गं सरणं पवना ।। २ ।। स्वकर्म-शेषेण पुराकृतेन, कुलेषूदग्रेषु च ते प्रसूताः । निविण्णाः संसार भयात्त्यक्त्वा, जिनेन्द्रमार्ग शरणं प्रपन्नाः ।।२।। संस्कृत : -मूल : पुमत्तमागम्म कुमार दोवी, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहेसुयारो, रायत्थ देवी कमलावई य ।। ३ ।। पुंस्त्वमाऽऽगम्य कुमारौ द्वावपि, पुरोहितस्तस्य यशा च पत्नी । विशालकीर्तिश्च तथेषुकारः, राजात्र देवी कमलावती च ।। ३ ।। संस्कृत : मूल : जाई-जरा-मच्चु-भयाभिभूया, बहिं विहाराभिणिविट्टचित्ता । संसार चक्कस्स विमोक्खणट्ठा, दटूण ते कामगुणे विरत्ता ।। ४ ।। जाति-जरा-मृत्यु-भयाभिभूतौ, बहिर्विहाराभिनिविष्टचित्तौ ।। संसारचक्रस्य विमोक्षणार्थं, दृष्ट्वा तौ कामगुणेभ्यो विरक्तौ ।। ४ ।। संस्कृत : मूल : पिय-पुत्तगा दोन्नि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स सरित्तु पोराणिय तत्थ जाई, तहा सुचिण्णं तव-संजमं च ।। ५ ।। प्रिय-पुत्रकौ द्वावपि ब्राह्मणस्य, स्वकर्मशीलस्य पुरोहितस्य । स्मृत्वा पौराणिकीं तत्र जातिं, तथा सुचीर्णं तपः संयमं च ।। ५ ।। संस्कृत : २३४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy