SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ OREKH> C our Lay मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : २२६ अहं पि जाणामि जहेह साहू! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा हवंति, जे दुज्जया अज्जो ! अम्हारिसेहिं ।। २७ ।। अहमपि जानामि यथेह साधो ! यन्मम त्वं साधयसि वाक्यमेतत् । भोगा इमे संगकरा भवन्ति, ये दुर्जया आर्य! अस्मादृशैः ।। २७ ।। हत्थिणपुरम्मि चित्ता! दट्टूणं नरवई महिड्ढियं । कामभोगेसु गिद्धेणं नियाणमसुहं कडं ।। २८ ।। हस्तिनापुरे चित्त! दृष्ट्वा नरपतिं महर्द्धिकम् । कामभोगेषु गृद्धेन निदानमशुभं कृतम् ।। २८ ।। तस्स मे अपडिकंतस्स, इमं एयारिसं फलं । जाणमाणो वि जं धम्मं, कामभोगेसु मुच्छिओ ।। २६ ।। तस्मान्ममाप्रतिक्रान्तस्य, इदमेतादृशं फलम् । जानानोऽपि यद् धर्मं, कामभोगेषु मूच्छितः ।। २६ ।। नागो जहा पंकजलावसन्नो, दटुं थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ।। ३० ।। नागो यथा पंकजलावसन्नः, दृष्ट्वा स्थलं नाभिसमेति तीरम् । एवं वयं कामगुणेषु गृद्धाः, नो भिक्षोर्मार्गमनुव्रजामः ।। ३० ।। अच्चेइ कालो तूरंति राइओ, न यावि भोगा पुरिसाण णिच्चा । उविच्च भोगा पुरिसं चयन्ति, दुमं जहा खीण फलं व पक्खी ।। ३१ ।। अत्येति कालस्त्वरन्ते रात्रयः, न चापि भोगाः पुरुषाणां नित्याः । उपेत्य भोगाः पुरुषं त्यजन्ति, द्रुमं यथा क्षीणफलमिव पक्षिणः ।। ३१ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy