SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ मूल : इइ जीविए राय! असासयम्मि, धणियं तु पुण्णाई अकुब्बमाणो । से सोयई मच्चुमुहोवणीए, धम्मं अकाऊण परंमि लोए ।। २१ ।। इह जीविते राजन्नशाश्वते, धनितं तु पुण्यान्यकुर्वाणः ।। स शोचति मृत्युमुखोपनीतः, धर्ममकृत्वा परस्मिंल्लोके ।। २१ ।। संस्कृत : मूल : जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अन्तकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मंसहरा भवन्ति ।। २२ ।। यथेह सिंहो वा मृगं गृहीत्वा, मृत्युर्नरं नयति खल्वन्तकाले । न तस्य माता वा पिता च भ्राता, काले तस्यांशधरा भवन्ति ।। २२ ।। संस्कृत : मूल: न तस्स दुक्खं विभयन्ति नाइओ, न मित्तवग्गा न सुया न बंधवा । एक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्मं ।। २३ ।। न तस्य दुःखं विभजन्ते ज्ञातयः, न मित्रवर्गा न सुता न बान्धवाः । एकः स्वयं प्रत्यनुभवति दुःखं, कर्तारमेवानुयाति कर्म ।। २३ ।। संस्कृत : चिच्चा दुपयं च चउप्पयं च, खेत्तं गिहं धण-धन्नं च सव्वं सकम्मबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ।। २४ ।। त्यक्त्वा द्विपदं च चतुष्पदं च, क्षेत्रं गृहं धनं धान्यं च सर्वम् । स्वकर्मद्वितीयोऽवशः प्रयाति, परं भवं सुन्दरं पापकं वा ।। २४ ।। संस्कृत : मूल : तं एक्कगं तुच्छसरीरगं से, चिईगयं दहिय उ पावगेणं। भज्जा य पुत्तोवि य नायओ वा, दायारमण्णं अणुसंकमन्ति ।। २५ ।। तदेककं तुच्छशरीरकं तस्य, चितिगतं दग्ध्वा तु पावकेन। भार्या च पुत्रोऽपि च ज्ञातयो व, दातारमन्यमनुसंक्रामन्ति ।। २५ ।। संस्कृत : मूल : उवणिज्जई जीवियमप्पमायं, वण्णं जरा हरइ नरस्स रायं! पंचालराया! वयणं सुणाहि, मा कासि कम्माइं महालयाई ।। २६ ।। उपनीयते जीवितमप्रमाद, वर्णं जरा हरति नरस्य राजन्! पंचालराज! वचनं श्रृणु, मा कार्षीः कर्माणि महालयानि ।।२६ ।। संस्कृत : २२४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy