SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ मूल : तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयण मुदाहरित्था ।। १५ ।। तं पूर्वस्नेहेन कृतानुरागं, नराधिपं कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी, चित्त इदं वचनमुदाहृतवान् ।। १५ ।। संस्कृत : मूल : सव्वं विलवियं गीयं, सव्वं नट विडम्बियं । सव्वे आभरणा भारा, सब्वे कामा दुहावहा ।। १६ ।। सर्वं विलपितं गीतं, सर्वं नृत्यं विडम्बितम् ।। सर्वांण्याभरणानि भाराः, सर्वे कामा दुःखावहाः ।। १६ ।। संस्कृत : मूल : बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं । विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ।। १७ ।। बालाभिरामेषु दुःखावहेषु, न तत्सुखं कामगुणेषु राजन् । विरक्तकामानां तपोधनानां, यद् भिक्षूणां शीलगुणेषु रतानाम् ।। १७ ।। संस्कृत : मूल : नरिंद! जाई अहमा नराणं, सोवागजाई दहओ गयाणं । जहिं वयं सव्वजणस्स वेस्सा, वसीअ सोवागनिवेसणेसु ।। १८ ।। नरेन्द्र! जातिरधमा नराणां, श्वपाकजातिर्द्वयोः गतयोः । यस्यामावां सर्वजनस्य द्वेष्यौ, अवसाव श्वपाकनिवेशनेषु ।। १८ ।। संस्कृत : मूल : तीसे य जाईइ उ पावियाए, वुच्छामु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माइं पुरे कडाई ।। १६ ।। तस्यां च जातौ तु पापिकायाम्, उषितौ स्वः श्वपाकनिवेशनेषु । सर्वस्य लोकस्य जुगुप्सनीयौ, अस्मिंस्तु कर्माणि पुराकृतानि ।। १६ ।। संस्कृत : मूल : सो दाणिसिं राय! महाणुभागो, महिड्ढिओ पुण्णफलोववेओ । चइत्तु भोगाई असासयाई, आदाणहेउं अभिणिक्खमाहि ।। २० ।। स इदानीं राजन्! महानुभागः, महर्द्धिकः पुण्यफलोपपेतः। त्यक्त्वा भोगानशाश्वतान्, आदानहेतोरभिनिष्क्राम ।। २० ।। संस्कृत : २२२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy