SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मूल : तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ। अभितुर पारं गमित्तए, समयं गोयम! मा पमायए ।। ३४ ।। तीर्णोसि खलु अर्णवं महान्तं, किं पुनस्तिष्ठसि तीरमागतः? अभित्वरस्व पारं गन्तुं, समयं गौतम! मा प्रमादीः ।। ३४ ।। संस्कृत : मूल : अकलेवरसेणिमूसिया, सिद्धिं गोयम! लोयं गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम! मा पमायए ।। ३५ ।। अकलेवर श्रेणिमुच्छित्य, सिद्धिं गौतम! लोकं गच्छसि । क्षेमं च शिवमनुत्तरं, समयं गौतम! मा प्रमादीः ।। ३५ ।। संस्कृत : मूल : बुद्धे परिनिबुडे चरे, गामगए नगरे व संजए। सन्तीमग्गं च बूहए, समयं गोयम! मा पमायए ।। ३६ ।। बुद्धः परिनिर्वृतश्चरेः, ग्रामगतो नगरे वा संयतः।। शान्तिमार्गं च बृंहये, समयं गौतम मा! प्रमादीः ।। ३६ ।। संस्कृत : मूल : बुद्धस्स निसम्म भासियं, सुकहियमट्ठ-पओवसोहियं । रागं दोसं च छिंदिया, सिद्धिगई गए गोयमे ।। ३७ ।। त्ति बेमि। बुद्धस्य निशम्य भाषितं, सुकथितमर्थपदोपशोभितम् । रागं द्वेषं छित्त्वा, सिद्धिगतिं गतो गौतमः ।। ३७।। इति ब्रवीमि । संस्कृत : १६८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy