SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 国や大国が出 मूल : संस्कृत : मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : १४४ एयम निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविन्दो इणमब्बवी ।। ४५ ।। एतमर्थं निशम्य, हेतुकारणचोदितः । ततो नमिं राजर्षि, देवेन्द्र इदमब्रवीत् ।। ४५ ।। हिरणं सुवणं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वड्ढावइत्ताणं, तओ गच्छसि खत्तिया ! ।। ४६ ।। हिरण्यं सुवर्णं मणिमुक्तं, कांस्यं दूष्यं च वाहनम् । कोशं वर्धयित्वा ततो गच्छ क्षत्रिय ! ।। ४६ ।। एयमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ४७ ।। एतमर्थं निशम्य हेतु कारणचोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ।। ४७ ।। सुवण्णरुप्परस य पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणन्तिया ।। ४८ ।। सुवर्णस्य रुप्यस्य च पर्वता भवेयुः, स्यात्कदाचित्खलु कैलाशसमा असंख्यकाः । नरस्य लुब्धस्य न तैः किंचित्, इच्छा खलु आकाशसमा अनन्तिका ।। ४८ ।। पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ।। ४६ ।। पृथिवी शालिर्यवाश्चैव, हिरण्यं पशुभिः सह । प्रतिपूर्णं नालमेकस्मै, इति विदित्वा तपश्चरेत् ।। ४६ ।। लिन्छ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy