SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अह णवमं नमिपवज्जाणामन्झयणं (अथ नवमं नमिप्रव्रज्यानामाऽध्ययनम्) मूल: चइऊण देवलोगाओ, उववन्नो माणुसम्मि लोगम्मि । उवसन्तमोहणिज्जो, सरई पोराणियं जाई ।। १ ।। च्युत्वा देवलोकात्, उपपन्नो मानुषे लोके। उपशान्तमोहनीयः, स्मरति पौराणिकी जातिम् ।। १।। संस्कृत : मूल: जाइं सरित्तु भयवं, सयसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवेत्तु रज्जे, अभिणिक्खमई नमी राया ।। २ ।। जातिं स्मृत्वा भगवान्, स्वयंसंबुद्धोऽनुत्तरे धर्मे ।। पुत्रं स्थापयित्वा राज्ये, अभिनिष्क्रामति नमिराजा ।। २ ।। संस्कृत : मूल : सो देवलोगसरिसे, अन्तेउर-वरगओ वरे भोए। भुंजित्तु नमी राया, बुद्धो भोगे परिच्चयई ।। ३ ।। स देवलोकसदृशान्, अन्तःपुरवरगतो वरान्भोगान् ।। भुक्त्वा नमिराजा, बुद्धो भोगान् परित्यजति ।। ३ ।। संस्कृत : मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिनिक्खन्तो, एगन्तमहिट्ठिओ भयवं ।। ४ । मिथिलां सपुरजनपदां, बलमवरोधं च परिजनं सर्वम् । त्यक्त्वाऽभिनिष्क्रान्तः, एकान्तमधिष्ठितो भगवान् ।। ४ ।। संस्कृत : मूल: कोलाहलगभूयं, आसी मिहिलाए पव्वयंतम्मि । तइया रायरिसिम्मि, नमिम्मि अभिणिक्खमंतम्मि ।। ५।। कोलाहलकभूतम्, आसीन्मिथिलायां प्रव्रजति (सति)। तदा राजर्षी नमौ, अभिनिष्क्रामति ।। ५ ।। संस्कृत : १२८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy