SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अह काविलीयं अट्ठमं अन्झयणं (अथ कापिलिकमष्टममध्ययनम्) मूल: अधुवे असासयंमि, संसारंमि दुक्खपउराए । किं नाम होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ।। १ ।। अध्रुवे ऽशाश्वते, संसारे दुःखप्रचुरे । किं नाम तद्भवेत्कर्मकं, येनाहं दुर्गतिं न गच्छेयम् ।। १ ।। संस्कृत : मूल : विजहित्तु पुबसंजोयं, न सिणेहं कहिंचि कुव्वेज्जा असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खू ।। २ ।। विहाय पूर्वसंयोगं, न स्नेहं क्वचित् कुर्वीत।। अस्नेहः स्नेहकरेषु, दोषप्रदोषेभ्यो मुच्यते भिक्षुः ।। २ ।। संस्कृत : मल: तो नाणदंसणसमग्गो, हियनिस्सेसाए सव्वजीवाणं । तेसिं विमोक्खणट्ठाए, भासइ मुणिवरो विगयमोहो ।। ३ ।। ततो ज्ञानदर्शनसमग्रः, हितनिःश्रेयसाय सर्वजीवानाम् । तेषां विमोक्षणार्थं, भाषते मुनिवरो विगतमोहः ।। ३ ।। संस्कृत : मूल : सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ।। ४ ।। सर्वं ग्रन्थं कलहं च, विप्रजह्यात् तथाविधं भिक्षुः।। सर्वेषु कामजातेषु, प्रेक्ष्यमाणो न लिप्यते त्रायी ।। ४ ।। संस्कृत : ११६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy