________________
तओ जिए सई होइ, दुविहं दुग्गइं गए। दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ।। १८ ।। ततो जितः सकृद् भवति, द्विविधां दुर्गतिं गतः ।। दुर्लभा तस्योन्मज्जा, अद्धायां सुचिरादपि ।। १८ ।।
संस्कृत :
मूल :
एवं जियं सपेहाए, तुलिया बालं च पंडियं । मूलियं ते पवेसन्ति, माणुसिं जोणिमेन्ति जे ।। १६ ।। एवं जितं संप्रेक्ष्य, तोलयित्वा बालं च पण्डितम् । मौलिक ते प्रविशन्ति, मानुषी योनि यान्ति ये ।।१६।।
संस्कृत :
मूल :
वेमायाहिं सिक्खाहिं, जे नरा गिहि सुव्वया। उवेन्ति माणुसं जोणिं, कम्मसच्चा हु पाणिणो ।। २० ।। विमात्राभिः शिक्षाभिः, ये नराः गृहि सुव्रताः। उपयान्ति मानुषी योनिं, कर्मसत्याः हु प्राणिनः ।। २० ।।
संस्कृत :
मूल :
जेसिं तु विउला सिक्खा, मूलियं ते अइच्छिया। सीलवन्ता सविसेसा, अदीणा जन्ति देवयं ।। २१ ।। येषां तु विपुला शिक्षा, मौलिकं तेऽतिक्रान्ताः । शीलवन्तः सविशेषाः, अदीना यान्ति देवत्वम् ।। २१ ।।
संस्कृत :
मूल :
एवमदीणवं भिक्खु, अगारिं च वियाणिया । कहण्णु जिच्चमेलिक्खं, जिच्चमाणो न संविदे ।। २२ ।। एवमदैन्यवन्तं भिक्षुम्, अगारिणं च विज्ञाय । कथं नु जीयेत ईदृक्षं, जीयमानो न संविद्यात् ।। २२ ।।
संस्कृत :
१०६
उत्तराध्ययन सूत्र