SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ FACE मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ६० थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे || ६ || स्थावरं जंगमं चैव, धनं धान्यमुपस्करम् । पच्यमानस्य कर्मभिः, नालं दुःखान्मोचने ।। ६ ।। अज्झत्थं सव्वओ सव्वं, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराओ उवरए ।। ७ ।। अध्यात्मस्थं सर्वतः सर्वं दृष्ट्वा प्राणान्प्रियात्मकान् । न हन्यात्प्राणिनः प्राणानू, भयवैरादुपरतः ।।७।। आयाणं नरयं दिस्स, नायएज्ज तणामवि । दोगुञ्छी अप्पणो पाए, दिन्नं भुंजेज्ज भोअणं ।। ८ ।। आदानं नरकं दृष्ट्वा, नाददीत तृणमपि । जुगुप्स्यात्मनः पात्रे, दत्तं भुञ्जीत भोजनम् ।। ८ ।। इहमेगे उ मन्नन्ति, अप्पच्चक्खाय पावगं । आयरियं विदित्ताणं, सव्वदुक्खा विमुच्चई ।। ६ ।। इहै के मन्यन्ते, अप्रत्याख्याय पापकम् । आर्यत्वं विदित्वा, सर्वदुःखात् विमुच्यते ।। ६ ।। भणंता अकरेन्ता य, बन्धमोक्खपइण्णिणो । वायाविरियमेत्तेण, समासासेन्ति अप्पयं ।। १० ।। भणन्तो ऽकुर्वन्तश्च, बन्धमोक्ष-प्रतिज्ञिनः । वाग्वीर्यमात्रेण, समाश्वासयन्त्यात्मानम् ।। १० । उत्तराध्ययन सूत्र G
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy