SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मूल : हत्थागया इमे कामा, कालिया जे अणागया। को जाणइ परे लोए? अत्थि वा नत्थि वा पुणो ।। ६ ।। हस्तागता इमे कामाः, कालिका येऽनागताः। को जानाति परो लोकः? अस्ति वा नास्ति वा पुनः ।।६।। संस्कृत : मूल : जणेण सद्धिं होक्खामि, इइ बाले पगब्भई । काम-भोगाणुराएणं, केसं संपडिवज्जई ।। ७ ।। जनेन सार्धं भविष्यामि, इति बालः प्रगल्भते ।। काम-भोगानुरागेण, क्लेशं सम्प्रतिपद्यते ।। ७ ।। संस्कृत: मूल : तओ से दण्डं समारभई, तसेसु थावरेसु य। अट्ठाए व अणट्ठाए, भूयगामं विहिंसई ।। ८ ।। ततः स दण्डं समारभते, त्रसेसु स्थावरेषु च । अर्थाय चानार्थाय, भूतग्रामं विहिनस्ति ।। ८ ।। संस्कृत : मूल : हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयं ति मन्नई ।। ६ ।। हिंस्रो बालो मृषावादी, मायी च पिशुनः शठः । भुजानः सुरां मांसं, श्रेय एतदिति मन्यते ।। ६ ।। संस्कृत : मूल: कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु। दुहओ मलं संचिणइ, सिसुणागो व्व मट्टियं ।। १०।। कायेन वचसा मत्तः, वित्तो गृद्धश्च स्त्रीषु । द्विधा मलं संचिनोति, शिशुनाग इव मृत्तिकाम् ।। १०।। संस्कृत : मूल : तओ पुट्ठो आयंकेणं, गिलाणो परितप्पई । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ।। ११ ।। ततः स्पृष्टः आतंकेन, ग्लानः परितप्यते । प्रभीतः परलोकात्, कर्मानुप्रेक्षी आत्मनः ।। ११ ।। संस्कृत: ७४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy