SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ - पर्व४ सर्ग १-२ ३८ विषयाक्षिप्तमनसां गलेद्धि स्वामिशासनम् । ८७५ विषयासात मनवाणामाथी स्वामीनी साजा पारित થઈ જાય છે. ३९ दुर्लद्ध्यं शासनं ह्युग्रशासनानां महीभुजाम् । ८८२ " પ્રચંડ શાસનવાળા-પ્રતાપી રાજાઓની આજ્ઞાનું ઉલ્લંધન નથી કરી શકાતું. ४० अनुष्ठाने प्रवर्तन्ते ज्ञात्वा खलु महाशयाः। ९०५ - બુદ્ધિશાળી મનુષ્ય જાણ્યા પછી શુભ ક્રિયાઓમાં प्रवृत्ति रे छ. . सर्ग २ जो. .. ६६ १ कस्तृप्येदमृतस्य हि । अमृत पीपानी ने तृप्ति थाय ? २ प्राणान् रक्षेद् धनैरपि । ધન વડે પણ પ્રાણની રક્ષા કરવી જોઈએ. :
SR No.006287
Book TitleHemchandra Vachnamrut
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherYashovijay Jain Granthmala
Publication Year1937
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy