SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता । २३ श्रीपार्थजिनस्तुतयः ।। अथ श्रीपार्श्वनाथाय प्रार्थनामालामालानबाहुर्दधदधदरं यामुदारा मुदाऽऽरा ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा . पातात पातात् स 'पार्थो ' रुचिररुचिरदो देवराजीवराजी पत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥१॥ -स्त्रग्धरा जिनेश्वराणा स्तुतिः राजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग व्यालव्यालमयोधाचितरचितरणे भीतिहृद् याऽतिहृद्या । सारा साऽऽराजिनानामलममलमतेर्बोधिका माऽधिकामा दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥२॥-नग्० जिनवाण्या विचारःसद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा ऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥ ३ ॥ स्रग्. श्रीवरौव्यायाः स्तुतिः याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता ऽपारि पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भी हीनाऽहीनाग्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ ४ ॥ २३॥ स्त्रम् १' शास्त्रीशा स्त्रीनराणां ' इत्यपि पदच्छेदः
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy