SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता २१ 1 २१ श्रीनमिजिनस्तुतयः अथ श्रीनमिनाथस्य सङ्कीर्तनम् स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं ममायासं चारो ! दितमद ! 'नमे'ऽघानि लेपितः !। नमगव्यश्रेणीभवभयभिदा हृद्यवचसाममायासञ्चारोदितमदनमेघानिल ! पितः !॥१॥ ___--शिखरिणी (६, ११) जिनेश्वराणां जयः नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः सदा नोदी नानामयमलमदारेरततमः। प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः सदानो दीनानामयमलमदारेरिततमः ॥२॥-शिख० सिद्धान्तपरिचयः-- जल-व्याल-व्याघ्र-ज्वलन-गज रुग्-बन्धन-युधो गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा गुरुर्वाऽहो ! पाता पदघनगरीयानसुमतः ॥ ३ ॥ -शिख. कालीदेव्याः स्तुतिः विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा-- ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया-- समानाली 'काली' विशदचलनानालिकबरम् ॥ ४ ॥२१॥-शिख० १ प्रथमान्तं पदं वा।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy