SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विंशतिका ooooooooooooooooooooooooccooooA २० श्रीमुनिसुव्रतजिनस्तुतयः । 3000000000000000000000000000000 अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम् जिन मुनिसुव्रतः समवताज्जनतावनतः समुदितमानवा धनमलोभवतो भवतः। अवनिविकीर्णमादिषत यस्य निरस्तमनः. समुदितमानबाधनमलो भवतो भवतः॥१॥ -नर्कुटकम् ( ७, १०) जिनसमुदायप्रणामः-- प्रणमत तं जिनवजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक् ॥ २॥ -न'. सिद्धान्तस्तवनम् त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो ऽव सदनुमानसङ्गमन ! याततमोदयितः। शिवसुखसाधकं स्वभिदधत् सुधियां चरणं वसदनुमानसं गमनयातत ! मोदयितः ! ॥३॥-नर्कु० श्रीगौरीसंस्तव:--- अधिगतगोधिका कनकरुक् तव 'गौयुचिता कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ४ ॥२०॥-न'० .१स मुदिता इत्यपि पदच्छेदः समीचीनः । २"बृहतिका' इति सौभाग्यसागराः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy