SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्राशोभनमुनीश्वरकृता I. १९ श्रीमल्लिजिनस्तुतयः । अथ श्रीमल्लिनाथस्य स्तुतिः नुदंस्तनुं प्रवितर 'मल्लिनाथ ! मे प्रियङ्गुरोचिररुचिरोचितां वरम् । , विडम्बयन् वररुचिमण्डलोज्ज्वलः प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥१॥ -रुचिरा जिनपतीनां स्तुतिः जवाद् गतं जगदवतो वपुर्व्यथा___ कदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत् ... कदम्बकैरवशतपत्रसम्पदम् ॥ २॥ -रुचिरा सिद्धान्तश्लाघनम् स सम्पदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपः शमावहन्नतनुत मोहरोदिते ॥ ३ ॥ --रुचिरा श्रीकंपर्दिस्मरणम् द्विपं गतो हृदि रमतां दमश्रिया ___ प्रभाति मे चकितहरिद्विपं नगे। वटाये कृतवसतिश्च यक्षराट प्रभातिमेचकितहरिद् विपन्नगे ॥ ४ ॥१९॥ _ --रुचिरा १'प्रवितनु' इति पाठान्तरम् ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy