SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अथ श्रीअरनाथाय प्रणिपात: जिनवरेभ्यो वन्दना । व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्सन्नमदमरमानसं सारमनेकपराजितामरम् ॥ १ ॥ — द्विपदी - स्तुतिचतुर्विंशतिका १८ श्रीअरजिन स्तुतयः जिनागमाय नमः - स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराज विसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकर मपापदम् ॥ २ ॥ — द्विपदी भीम महाभवाब्धिभवभीतिविभेदि परास्त विस्फुरत्परमतमोहमानमत नूनमलं घनमघेवते हितम् । जिनपतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं परमतमोहमानमत नूनमलङ्घन मघवतेहितम् ॥ ३ ॥ -द्विपदी श्रीचक्रधरायाः स्तुतिः— याऽत्र विचित्रवर्णविनतात्मज पृष्ठमधिष्ठिता हुतात् समतनुभाग विकृतधीरसमदुवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनर्मूर्धनि 'चक्रधरा' ऽस्तु सा मुदेसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ४ ॥ १८ ॥ - द्विपदी १०वतेऽहितम्' इत्यपि संभवति । २ ' मूर्ध्नि ' इत्यपि पाठः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy