SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अथ श्रीकुन्थुनाथाय वन्दनम् सकलतीर्थपतिभ्यः प्रणतिः -- भवतु मम नमः श्री कुन्थु' नाथाय तस्मायमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृद्यः ॥ १ ॥ सिद्धान्तस्मरणम् श्रीशोभनमुनीश्वरकृता [000/-01-01-000/ १७ श्री कुन्थुजिन स्तुतयः सकलजिनपतिभ्यः पावनेभ्यो नमः सन्नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनतिभ्यो देववृन्दादू वरीयो - नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ २ ॥ -- मालिनी श्रीपुरुषदत्तायै प्रार्थना --- ——मालिनी ( ८,७ ) स्मरत विगतमुद्रं जैनचन्द्रं चकासत्-कविपद्गमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यद्दानमार्गे धुता - कविपद्गमभङ्गं हे तुदन्तं कृतान्तम् ॥ ३ ॥ -- मालिनी प्रचलदचिररोचिश्चारुगात्रे ! समुद्यत सदसिफलकरामेऽभी महासेऽरिभीते ! । सपदि 'पुरुषदत्ते !' ते भवन्तु प्रसादाः सदसि फलकरा मे भी महासेरिभीते ॥ १ 'गतनुतिभ्यो देववृन्दाद् गरीयो -' इत्यपि पाठः । ३ ४ ॥ १७ ॥ — मालिनी १७
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy