SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १६ अथ श्री शान्तिनाथस्य स्तुतिः - स्तुतिचतुर्विंशतिका १६ श्रीशान्तिजिनस्तुतयः Sensensens राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा sala ! द्रुतजातरूपविभया तेन्वाऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्री ' शान्तिनाथास्मरो जिनवराणां विजय: - जिनमतस्य स्तुति: कोपद्रुत ! जातरूप ! विभयातन्वायेधी ! रक्ष माम् ॥ १ ॥ - शार्दूलविक्रीडितम् ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः । कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी - राज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥२॥ -- शार्दूल० जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणालीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् | दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशि पर्युल्लस लीलाभङमहारिभिन्नमदनन्तापापहृयामरम् ॥ ३॥ - शार्दूल • श्रीब्रह्मशान्तियक्षस्य स्तुतिः - दण्डच्छत्रकमण्डलूनि कलयन् स ' ब्रह्मशान्तिः ' क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापद पिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥४॥१६॥ —शार्दूल ० १ ' तन्वाऽर्य ! ' इत्यपि संभवति । २ प्रथमान्तं पदं वा ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy