SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका श्रीरोहिण्यै विनति: प्रभाजि तनुतामलं परमचापला 'रोहिणी' सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं परमचापलाऽऽरोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ ४ ॥ १३ ॥-पृथ्वी १४ श्रीअनन्तजिनस्तुतयः । ta अथ श्रीअनन्तनाथस्य स्तुतिः सकलधौतसहासनमेरव- स्तव दिशन्त्वभिषेकजलप्लवाः । मत मनन्तजितः स्नापतोल्लसत्सकलधौतसहासनमेरवः ॥ १॥ -द्रुतविलम्बितम् जिनसमुदायस्य विज्ञप्तिः मम रतामरसेवित ! ते क्षण प्रद ! निहन्तु जिनेन्द्रकदम्बक ! । वरद ! पादयुगं गतमज्ञता-- ममरतामरसे विततेक्षण ! ॥ २ ॥ -द्रुत० आगमस्तुतिः परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयी परमतापदमानसजन्मनः ॥ ३ ॥ -द्रुत०
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy