SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विंशतिका श्रीमहाकालीदेव्या विजयः धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली' माधिपं कजराजिभिः ॥॥११॥-हरिणी १२ श्रीवासुपूज्यजिनस्तुतयः । अथ श्रीवासुपूज्यवन्दनम् पूज्य ! श्री वासुपूज्या 'वृजिन ! जिनपते ! नूतनादित्यकान्ते___ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो !। आनम्रा त्रायतां श्रीप्रभवभवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ! ॥ १॥ -स्रग्धरा( ७,७,७) जिनराज्य प्रार्थना पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्णशोभां या तापत्राऽसमाना प्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते यातापत्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥२॥-खग्० जिनवाण्याः स्वरूपम् नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मे ऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥३॥- खग.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy