SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका ज्वलनायुधायै विज्ञापना दिश्यात् तवाशु ' ज्वलनायुधा'ऽल्प मध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ मध्यासिताऽकम्प्रवरालकस्य ॥ ४ ॥ ९॥–इन्द्र० १० श्रीशीतलजिनस्तुतयः । अथ श्रीशीतलजिनस्तुतिः जयति 'शीतल तीर्थकृतः सदा चलनतामरसं सदलं घनम्। नवकमम्बुरुहां पथि संस्पृशचलनतामरसंसदलङ्घनम् ॥ १ ॥ -द्रुतविलम्बितम् जिनानां स्मरणम् स्मर जिनान् परिनुन्नजरारंजो___ जननतानवतोदयमानतः । परमनिर्वृतिशर्मकृतो यतो जर्ने ! नतानवतोऽदयमानतः ॥ २॥-द्रुत० सिद्धान्तस्वरूपम् जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणा मतमसा रतरागमदारिणा ॥ ३ ॥ -द्रुत० १ रुपृष्ठ- ' इत्यपि संभवति । २ 'जयतु' इति पाठान्तरम्। ३ ' जो-' इति पाठान्तरम् । ४ 'जननता.' इत्यपि संभवति।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy