SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता वज्राङ्कुश्याः स्तुतिः 'वज्राङ्कुश्य'कुशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्र स्वायत्याडगेऽतनुमदवने हेऽमतारातिमत्ते !॥ ४॥८॥ --मन्दा० ९ श्रीसुविधिजिनस्तुतयः । अथ श्रीसुविधिनाथाय प्रार्थना तवाभिवृद्धि ‘सुविधिविधेयात् __स भासुरालीनतपा दयावन् ! | यो योगिपतया प्रणतो नभःसत सभासुरालीनतपादयाऽवन ॥ १ ॥ जिनेश्वरेभ्योऽभ्यर्थना या जन्तुजाताय हितानि राजी सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ २॥ --उपजातिः --इन्द्रवज्रा जिनवाणी जिनेन्द्र ! भङ्गैः प्रसभं गभीरा ऽऽशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् __ शुभाऽरतीशस्य तमस्तवेन ! ॥ ३ ॥ -उप० १'शुभा रतीश.' इत्यपि पाठः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy