SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका महामानस्याः स्तुतिः दधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवार वा रणारावरीणाम् । गतवति ! विकिरत्याली 'महामानसीटा नव धनतरवारिं वारणारावरीणाम् ॥ ४ ॥ ७ ॥ -मालिनी । ८ श्रीचन्द्रप्रभजिनस्तुतयः । Gooo-Joon-dao-Jano-fooo-Japa-pooo-Paneares अथ चन्द्रप्रभप्रभवे प्रणामः तुभ्यं 'चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान !। विद्वत्पश्या प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! ॥ १॥ -मन्दाक्रान्ता ( ४, ६, ७) जिनेश्वराणां नुति: जीयादू राजी जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्र सत्यागा रञ्जयदमितरुक् सो रविं दावतारम् ॥ २॥ -मन्दा० सिद्धान्तस्तुतिः सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहायः सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥३॥-मन्दा० १'राजिः' इत्यपि पाठः। २ 'सारविन्दा बतारम्' इति पाठान्तरम् ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy