SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता गान्धारीदेवीस्तुतिः 'गान्धारि !' वज्रमुसले जयतः समीर पातालसत्कुवलयावलिनीलभे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते ॥ ४ ॥ ६ ॥–वसन्त० 1. ७ श्रीसुपार्श्वजिनस्तुतयः अथ श्रीसुपार्श्वजिनस्मरणम् कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः 'सुपार्श्व " स्मर परमदमाया मानवाधाय शस्तम् ॥ १॥ -मालिनी (८, ७) जिनराज्या ध्यानम् बजतु जिनततिः सा गोचरे चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् सदमरसहिता या बोधिकामा नवानाम् ॥२॥ -मालिनी जिनमतप्रशंसा दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धिवासे ऽरुजि नमत मुदाऽरं काममायामहारि ॥३॥--मालिनी
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy