SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनमुनीश्वरकृता श्रीरोहिण्यै नम: विशिखशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा। परिगतां विशदामिह 'रोहिणीं। सुरभियाततनुं नम हारिणा ॥ ४ ॥ ४ ॥ द्रुत० ५ श्रीसुमतिजिनस्तुतयः । अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित ! 'सुमते !' सुमतेन ! कनकतारेतारे ! । दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ! ॥१॥-आर्यागीतिः समग्रजिनेश्वराणां विज्ञप्ति: विधुतारा ! विधुताराः ! सदा सदाना ! जिना ! जिताघाताघाः !। तनुतापातनुतापा! हितमाहितमानवनवविभवा ! विभवाः ! ॥२॥ --आर्या सर्वज्ञसिद्धान्तस्य स्मरणम् मतिमति जिनराजि नरा हितेहिते रुचितरुचि तमोहेऽमोहे । मतमतनूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः ॥३॥ -आर्या०
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy