SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विंशतिका . वज्रशृङ्खलायै प्रणामः शृङ्खलभृत् कनकनिभा या तामसमानमानमानवमहिताम् । श्री वज्रशृङ्खलां' कजयातामसमानमानमानवमहिताम् ॥ ४ ॥ ३ ॥ -आर्या० ४ श्रीअभिनन्दनजिनस्तुतयः । अथ अभिनन्दनस्य प्रार्थना त्वमशुभा न्यभिनन्दन'! नन्दिता सुरवधूनयनः परमोदरः। स्मरकरीन्द्रविदारणकेसरिन् ! सुरव ! धूनय नः परमोऽदरः॥ १॥ --द्रुतविलम्बितम् समग्रजिनेश्वराणामभ्यर्थना जिनवराः ! प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनता ममतमोहरणा यमहारिणः ॥ २॥ -द्रुत० आगमस्तुति: असुमतां मृतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय ! तम् ॥ ३ ॥ --द्रुत. १०मावतम्' इत्यपि संभवति ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy