SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका श्रुतदेवतास्मरणम् शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥१॥-शार्दूल. २ श्रीअजितजिनस्तुतयः । अथ अजितनाथप्रणामः त'मजित'मभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् ॥ १ ॥ -पुष्पिताग्रा जिनकदम्बकाभिनुतिः स्तुत जिननिवहं तमर्तितप्ता ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व ध्वनदसुरामरवेणवः स्तुवन्ति ॥ २॥ -पुष्पि जिनमतविचार: प्रवितर वसतिं त्रिलोकबन्धो ! गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथी गमनययो ! गततान्ति मेऽपदेहे ॥ ३॥ -पुष्पि० १'भ्रामरी भासिता' इत्यपि पदच्छेदः । २ 'गम | नय.' इत्यपि संभवति ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy