SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ नमः परमात्मने। सुविहितपुरन्दरश्रीशोभनमुनिवर्यविहिता ॥ स्तुतिचतुविशतिका ॥ १ श्रीऋषभजिनस्तुतयः अथ श्रीनाभिनन्दननुतिः भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावली रम्भासामज ! 'नाभि'नन्दन ! महानष्टापदाभासुरैः । भत्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः ॥ १॥ -शार्दूलविक्रीडितम् ( १२,७) समस्तजिनवराणां स्तुतिः ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः। यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ -शार्दूल० जिनप्रवचनप्रशंसा शान्ति वस्तनुतान् मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली_ रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कतम्॥३॥ --शार्दूल.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy