SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३२८ स्तुतिचतुर्विशतिका पद्याङ्कः पद्यप्रतीकम् पद्याङ्कः पद्यप्रतीकम ५२ प्रभाजि तनुतामलं परमचापला रोहिणी २६ व्रजतु जिनततिः सा गोचरं चित्तवृत्तेः ७ प्रवितर वसतिं त्रिलोकबन्धो! १८ विधुतारा ! विधुताराः! ८६ प्राब्राजीजितराजका रज इव ज्यायोऽपि ८४ विपक्षव्यूह वो दलयतु गदाक्षावलिधराम (५) १६ विशिखशवाजुषा धनुषाऽस्त सत्४३ भवजलनिधिभ्राम्यजन्तुबजायतपोत ! हे श (४) ६५ भवतु मम मनः श्रीकुन्थुनाथाय तस्मै ३ शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाथै१ भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मा ४ शीतांशुत्विर्षि यत्र नित्यमधद् गन्धाढ्यधूली५९ भारति! दार जिनेन्द्राणां १२ शृङ्खलभृत् कनकनिभा ७१ भीममहाभवाब्धिभवभीतिविभेदि परास्त २३ श्रान्तिच्छिदं जिनवरागममाश्रयार्थम् म (४) स (१६) १९ मतिमति जिनराजि नरा ६६ सकलजिनपतिभ्यः पावनेभ्यो नमः सन् ५३ सकलधौतसहासनमेरवः १७ मदमदनरहित ! नरहित ! ९१ सद्योऽसद्योगभिवागमलगमलया जैनराजी५४ मम रतामरसेवित ! ते क्षण ५० सदानवसुराजिता असमरा जिना भीरदाः ८९ मालामालानबाहुर्दधदधदरं यामुदारा ५१ सदा यतिगुरोरहो ! नमत मानवैरश्चितं य (३) ९४ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानका३४ या जन्तुजाताय हितानि राजी ९६ सरभसनतनाकिनारीजनोरोजपीठीलठत्तार७२ यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता ७५ स सम्पदं दिशतु जिनोत्तमागमः९२ याता या तारतेजाः सदसि सदसिभृत्काल- ६ स्तुत जिननिवहं तमर्तितप्ता ७० स्तौति समन्ततः स्म समवसरणभूमौ यं ४८ रक्षाक्षुद्रग्रहादिपतिहतिशमनी वाहितश्वेत- ८१ स्फुरद्विद्युत्कान्ते! प्रविकिर वितन्वन्ति सततं ५६ रसितमुच्चतुरंगमनाय कं ३८ स्मरजिनान् परिनुन्नजरा रजो६१ राजन्त्या नवपद्मरागरुचिरैः पादौर्जिनाष्टापदा ६७ स्मरत विगतमुद्रं जैनचन्द्रं चकासत् २२ सा मे मतिं वितनुताजिनपक्तिरस्त९० राजी राजीववक्त्रा तरलतरलसत्केतुरङ्ग ८ सितशकुनिगताऽऽशु मानसीद्धा व (६) ३१ सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं ३१ वज्राडुश्यकशकुलिशभृत् ! त्वं विधत्स्व ६९ व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः ८८ हस्तालम्बितचूतलुम्बिलतिका यस्या जन:
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy