SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ पद्याङ्कः स्तुतिचतुर्विंशतिकापद्यानां मातृकावर्णक्रमेणानुक्रमणी पद्याङ्कः पद्यप्रतीकम् अ ( ३ ) पद्यप्रतीकम् त ( ७ ) ५ तमजितमभिनौमि यो विराजद३३ तवाभिवृद्धिं सुविधिर्विधेयात् २९ तुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भि६२ ते जीयासुरविद्विषो जिनवृषा मालां दधाना २ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षि७९ त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो१३ त्वमशुभान्यभिन्दन ! नन्दिता - द ( ५ ) >><<< ८० अधिगतगोधिका कनकरुक् तव गौर्युचिता ४९ अपापदमलं घनं शमितमानमामो हितं १५ अमतां मृतिजात्यहिताय यो आ (१) १० आश्रयतु तव प्रणतं क ( ४ ) ८७ कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभाया४१ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः २५ कृतनति कृतवान् यो जन्तुजातं निरस्त६० के कस्था वः क्रियाच्छक्तिग ( १ ) २४ गान्धारि । वज्रमुसले जयतः समीरघ ( १ ) ४० घनरुचिर्जयताद् भुवि मानवी च (१) ८५ चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं (१२) . ३९ जयति कल्पितकल्पतरूपमं ३७ जयति शीतलतीर्थकृतः सदा ८३ जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो ७४ जवाद् गतं जगदवतो वपुर्व्यथा१४ जिनवराः । प्रयतध्वमितामया ७७ जिनमुनिसुव्रतः समवताज्जनतावनतः ११ जिनराज्या रचितं स्ताद् ४२ जिनवरततिर्जीवालीनामकारणवत्सला - ३५ जिनेन्द्र ! भङ्गैः प्रसभं गभीरा५८ जीयाज्जिनौघो ध्वान्तान्तं ३० जीयावू राजी जनितजननज्यानिहा निर्जिना६३ जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सगुणा ६४ दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः २८ दधति ! रविसपत्नं रत्नमाभास्तभास्वत् ३६ दिश्यात् तवाशु ज्वलनायुधाऽल्प२७ दिशदुपशम सौख्यं संयतानां सदैवो७६ द्विपं गतो हृदि रमतां दमश्रिया ध ( १ ) ४४ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित - न ( ७ ) ८२ नखांशुश्रेणीभिः कपिशितन मन्ना कि मुकुटः २० नगदामानगढ़ा माम् ९३ नमदमरशिरोरुहस्रस्तसामोद निर्निद्रमन्दार५७ नमः श्रीधर्म ! निष्कर्मो ४७ नित्यं हेतूपपत्तिप्रतिहत कुमतप्रोद्धतध्वान्त९ निर्भिन्नशत्रुभवभय ! ७३ नुदंस्तनुं प्रवितनु मल्लिनाथ ! मे प (१०) ९५ परमततिमिरोग्रमानुप्रभा भूरिभङ्गैर्गभीरा भृशं ५५ परमतापदमानसजन्मनः २१ पादद्वयी दलित पद्ममृदुः प्रमोदम् ४५ पूज्य श्रीवासुपूज्यावृजिन ! जिनपते! नूतना४६ पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्ण६८ प्रचलदचिररोचिश्चारुगात्रे ! समुद्यत्७८ प्रणमत तं जिनव्रजमपारविसारिरजो
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy