SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । काशीजयावाप्तन्यायाचार्यन्यायविशारदपदमहोपाध्याय श्रीमद्यशोविजयविहिता ॥ ऐन्द्रस्तुतयः॥ १ ऋषभजिनस्तुतयः ऐन्द्रवातनतो यर्थार्थवचनः प्रध्वंस्तदोषो जगत् सैद्योगीतमहोदयः शमवंतां राज्याधिकाराजितः। आयस्तीर्थकृतां करोत्विहँ गुणेश्रेणीर्दर्धन्नाभि : सैयो गीतमहोदयः शर्मैवतां राज्योऽधिकाराजितः ॥१॥ -शार्दूलविक्रीडितम् ( १२, ७) उद्भूतानतिरोधबोधकलितत्रैलोक्यभावव्रजा स्तीर्थेशस्तरसौं महोदितंभयाऽकान्तोः सदाशापदम् । पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा स्तीर्थे शस्तरसा महोदितभैयाः कान्ताः सदा शापदम् ॥२॥–शार्दूल. जैनेन्द्र स्मरतोऽतिविस्तरनयं निर्माय मिथ्याशा सङ्गत्यागमभङ्गमार्नसहितं हूँद्यप्रभावि श्रुतम् । मिथ्यात्वं हरदूर्जितं शुचिकथं पूर्ण पदीनां मिथैः सङ्गत्या गमभङ्गमा सहितं हृद्यप्रभा ! विश्रुतम् ॥ ३॥–शार्दूल. 155707या जाड्यं हेरते स्मताऽपि भगवत्यम्भोरुहे विस्फुरत् सौभाग्या श्रेयतां हिती निर्देधती पुण्यप्रभाविक्रमौ। वोदेवी वितनोतु वो" जिनमतं प्रोल्लासंयन्ती सदाऽ *सौ भाग्याऽऽश्रयतां हिीनि दर्धेती पुण्यप्रभावि मौ ॥ ४ ॥–शार्दूल. * सौ सौ तौ गः शार्दूलविक्रीडित छै: कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिकृतश्रीछन्दोऽनुशासने)। * 'ताप्रतिरोध' इति ख-पाठः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy