SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ किमस्तुतथा ] स्तुतिचतुर्विंशतिका अवचूरि हे सवेगनतदेववधूजन स्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे कर्बुरे क्रमाम्भोरुहेचरणकमले यस्यास्तस्याः संबोधनम् । 'परमवसुतराङ्गजा' अतिशयेन परमवसू - परमतेजसौ अङ्गजौ - पुत्रौ यस्याः सा । रावेण - ध्वनिना सम्यग् नाशितः - अदर्शनं नीतः अरातिभारः - शत्रुवर्गो यया सा । अजिते । - अपराभूते! । भासिनी-भासनशीला। हारतारा-हारोज्ज्वला । बलं क्षेमं च ददाति या । सिंहे कथंभूते ? ! क्षणरुचिरुचिराभिः - विद्युद्दीप्तिभिरिव रुचिराभिः उर्वीभिः चञ्चन्तीभिः सटाभिः संकट उत्कृष्टो यः कण्ठस्तेनोद्भटे । हे अम्ब !-मातः ! | हे अम्बिके! देवि ।। पर- उत्कृष्टमव-रक्ष । सुतराम् अत्यर्थम् । गजारौ - सिंहे असना-अखिना संस्थिता । शितस्य तनूप्रकृतस्य आरस्येव - पित्तलस्येव अतिशयेन भा यस्याः सा। राजिते भ्राजिते । भासमानहिमनक्षत्रधवले । अमदा - मदरहिता । हे अम्बिके । सिंहे संस्थिते । सुतरां त्वं भव्यलोकमवेति संबन्धः ॥ ९६ ॥ इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विंशतिजिनस्तुतिः । अन्वयः सरभस-नत-नाकिन्-नारी - जन- उरोज - पीठी- लुठत्-तार हार-स्फुरत्-रश्मि-सार-क्रमअम्भोरुहे ! अजिते ! क्षण-रुचि - रुचिर- उरु- चञ्चत् - सटा - सङ्कट- उत्कृष्ट-कण्ठ-उद्भटे, (राजिते) भासि - नीहार - तारा- बलक्षे ( अजिते ) गज - अरौ संस्थिते ! राजिते ! अम्ब ! नीहार-ताराबलक्षे ! अम्बिके ! परम - वसु-तर - अङ्गजा, आराव - सन्नाशित- अराति - भारा, भासिनी, हारतारा, बल-क्षेम-दा, अ-सन्ना, शित-आर- अति-भा, अ-मदा त्वं परं भव्य - लोकं सुतरां अव । શબ્દાર્થ रभस = (१) वेश; (२) हर्ष. सरभस = (१) वेशपूर्व४; (२) हर्ष पूर्व 8. उरोज=स्तन. पीठी= भासन. लुठत् ( घा० लुट् ) =माणोरतो. रश्मि = २. क्रम=थ२५. अम्भोरुह-भव सरमसनतनाकिनारीजनोरुजपीठीलुठत्तारहारस्फुरद्रश्मिसाक्रमाम्भोरुहे !=वेगपूर्वऊ अथवा હર્ષપૂર્વક નમેલા દેવાની સ્ત્રી–જનાના સ્તનરૂપી આસન ઉપર આળેાટતા એવા ૩૦૫ મનહર હારનાં સ્કુરાયમાન કરા વડે કરીને સારભૂત છે ચરણ-કમલે नेनां खेवी ! (सं० ) अङ्गज= पु. परम = ५२५. वसुतर=वसुतर. परमवखुतराङ्गजा=(१) Gत्सृष्ट, तेरवाजा के पुत्रो વસુતર જેના એવી; (૨) પદ્મ અને છે પુત્રા જેના એવી. सन्नाशित=३डी रीते नाश उरेल. भार=सभुहाय. ૧ આ અર્થ શ્રીસૌભાગ્યસાગરકૃત ટીકાને આધારે આપ્યા છે. Be
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy