SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ તુતિચતુવિંશતિકા [ २४ श्रीवाअवचूरिः नमताममराणां शिरोरुहेभ्यः-केशेभ्यः सस्ताः सामोदानां निर्निद्राणां-विकसितानां मन्दाराणां या मालास्तासां रजसा-परागेण रचितांहे!-पाटलितचरण ! धरित्र्या-भुवः कृतावन!-विहितरक्षण!। वरतम!-प्रधानतम !। संगमनाम्नो देवस्य संबन्धिनी उदारा तारा उदितानङ्गा-उद्तस्मरा अथवा वरतमः संगमः-समागमो यस्याः सा वरतमसंगमा उदारतारा-अदीनकनीनिका उदितानणा-उद्गतस्मरा या नार्यावली-नारीणां पकिस्तस्या लापेन-जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि-इन्द्रियाणि यस्य स भवान्-त्वं मम वितरतु हे वीरजिन ! निर्वाणशर्माणि-मोक्षसुखानि । जातावतार:-अवतीर्णः, उत्पन्न इत्यर्थः। धराधीशः-क्षितिपतियः सिद्धार्थस्तस्य धानि-गृहे । कथंभूते ? । क्षमालंकृतौ-भुवोऽलंकारभूते । अनवरतम्-अजस्रम् । हे असङ्गमोद!-सङ्गमोदाभ्यां रहित! । यद्वा सङ्गाद् यो मोदः स नास्ति यस्यासौ असङ्गमोदः । स्वतन्त्रसुख इत्यर्थः। हे अरत!-अनासक्त!। हे अरोदित!-रोदनहीन! । शोकरहितेत्यर्थः। हे अनइन!-अङ्गनारहित!। हे आर्याव! आर्यानवति यस्तदामन्त्रणम् । धाम्नि कथंभूते ? । लीलानां-विलासानां पदे-स्थाने। हे इत्यामन्त्रणे। भवान् कथंभूतः?। क्षिताम:-क्षपितरोगः।हे हित !हितकारिन् !। पुनः कथंभूतः ? । अक्षोभवान-न भयान्वितः। हे वीर! भवान् मम निर्वाणशर्माणि वितरत्विति संबन्धः॥९३॥ अन्वयः हे नमत्-अमर-शिरस्-रुह-स्रस्त-तामोद-निर्निद्र-मन्दार-माला-रजसू-रजित-अंहे ! धरित्री-कृत-अवन! अ-सङ्ग-मोद ! (अथवा अ-सङ्ग! मस्-द!) अ-रत! अ-रादित! (अनवरतं) अन्-अङ्गन! आर्य-अव! हित ! (हे) वीर ! वरतम! सङ्गम-उदार-तार-उदितअनङ्ग-नारी-आवली-लाप-देह-ईक्षित-अ-मोहित-अक्षः (अथवा वर-तम-सङ्गम! उदार-ताराउदित-अनङ्ग-नारी.............अक्षः अथवा वरतम-सङ्गम-उदार-तारा..........अ-मोहितअक्षः) क्षमा-अलङ्कृतौ लीला-पदे धरा-अधीश-सिद्धार्थ-धाम्नि जात-अवतारः, क्षित-आमः, अ-क्षोभ-वान्, भवान् मम निर्वाण-शर्माणि अनवरतं वितरतु । શબ્દાર્થ शिरस-भस्त. મન્દારની માલાની પરાગ વડે રંગાયેલાં शिरोरुह-श, पाण. छ २२ । रेन मेवा! (सं.) स्रस्त (धा० संस् )=५3. धरित्री पृथ्वी. आमोद-सुगंध, सुवास. धरित्रीकृतावन !=Yथ्वीनुं २क्ष थु छ रे सामोद सुगंधी. मे ! (सं०) निर्निद्र-विसित. वरतम ! (मू० वरतम ) 3 Gष्ट ! रजित (धा० रज्)=२॥येता. सङ्गम=(१) संगम (नामना ३१); (२) सोमत. आह-य२५. उदारहार. नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमा- अनङ्ग-आमहेत. लारजोरजिताहे !=नमन ४२ना२। सुरोना श | नारी=sी. ७५२थी ५७८ी सुगंधी तेभर विसित लाप५२२५२ श्री तथा मालते.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy