SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ विनस्तुतयः ] उद्धुं छे – " ने सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अनंतसो ॥ —अनुष्टुप् तं किंपि नत्थ ठाणं, लोए वालग्गको डिमित्तंपि । जत्थ न जीवा बहुसो, सुहदुक्ख परंपरा पत्ता ॥ स्तुतिचतुर्विंशतिका जिन-वाण्या विचारः— – वैराग्य-शत, बी० २३-२४ અર્થાત્ એવી કોઇ જાતિ નથી કે એવી કોઇ ચેાનિ નથી કે એવું કોઇ સ્થાન કે. કુલ નથી કે જ્યાં સર્વે જીવા અનંત વાર જન્મ્યા કે મર્યાં નહુિ હાય. લેાકમાં વાળની ટોચના ખૂણા જેટલું પણ એવું કોઇ સ્થાન નથી કે જ્યાં જીવાએ બહુ વાર સુખ-દુઃખની પરંપરા પ્રાપ્ત કરી નથી. ” – भार्या. આ ઉપરથી પણ જન્મ-મરણની ભયંકરતા જોઇ શકાય છે, કેમકે ઉચ્ચ કુળ, જાતિ કે યાનિમાંજ જન્મ-મરણના સંભવ હોત, તા તા એવા જન્મ-મરણથી બહુ કંટાળેા આવત નહિ. ૧ સંસ્કૃત છાયા— सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी - नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा SSया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥ ९१ ॥ - स्रुग्० २७३ टीका 31 सद्य इति । ' सद्यः' तत्क्षणम् । 'असद्योगभित्' असन्तं - अशोभनं योगं - कायादि - व्यापार असद्भिर्वा - असाधुभियोग - सम्बन्धं भिनन्ति या सा । 'वाक् ' वाणी । ' अमलगमलया ' अमलो गमानां लय:- श्लिष्टता यत्र सा । 'जैनराजी' जिनराज सम्बन्धिनी । 'इनराजीनूता ' इना-ईश्वरा आदित्या वा तेषां राज्या - पङ्कया नूता - स्तुता । 'नूतार्थधात्री ' न सा जातिर्न सा योनिर्न तत् स्थानं न तत् कुलम् । न जाता न मृता-यत्र सर्वे जीवा अनन्तशः ॥ २ ' शास्त्रीशा स्त्रीनराणां ' इत्यपि पाठः । ૩૫ तत् किमपि नास्ति स्थानं, लोके वालाग्रकोटीमात्रमपि । यंत्र जीवा व बहुशः सुखदुःखपरम्पराः प्राप्ताः ॥
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy