SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ૨૫૦ સ્તુતિચતુર્વિશતિકા [ २१ श्रीनभि मलमदारे: ' नाना- अनेकरूपा ये आमयाथ मलाच मदाश्च त एवारिस्तस्य । ' इततमः ' गत मोहम् | ' प्रचक्रे ' कृतवान् । 'विश्वं ' जगत् । ' स:' । ' जयति ' सर्वमतिशेते । 'जिनाधीशनिवह: ' जिनेन्द्रविसरः । ' सदान: ' दानसमेतः । ' दीनानां ' कृपणानाम् । 'अयं ' एषः । 'अलं ' अतिमात्रम् । ' अदारेरिततमः ' अतिशयेन दारैः - कलत्रैरीरितो - धैर्याच्चालितो दारेरिततमः स यो न भवति । य इततमो विश्वं प्रचक्रे स जिनाधीशनिवहो जयतीति सम्बन्धः ।। ८२ ॥ अवचूरिः यो विश्वं इततम-तमोहं प्रचक्रे स जिनेन्द्रसमूहो जयति । कथंभूतः ? । नखांशुश्रेणीभिः-नखमयूखसंततिभिः कपिशितनमन्नाकिमुकुटः पीतीकृतनमद्देवकिरीटः । सदा - शश्वत् नोदी - प्रेरणशीलः । कस्य ? | नाना - अनेकरूपा आमयाश्च मलाश्च मदाश्च समाहारद्वन्द्वः, तदेवारिस्तस्य । सदानो-दानसहितः । दीनानां - कृपणानाम् । अयम्- एषः । अलम् अतिमात्रम् । अतिशयेन दारैः - कलत्रैरीरितो - धैर्याचालितो वारेरिततमः न एवंविधः अदारेरिततमः ॥ ८२ ॥ अन्वयः यः विश्वं इत-तमः प्रचक्रे, स नख- अंशु - श्रेणीभिः कपिशित-नमत्-नाकि- मुकुट, नाना - आमय - मल-मद- अरे ( सदा ) नोदी, दीनानां स-दान:, (अलं ) अ - दार - ईरित - तमः अयं जिन - अधीश - निवहः सदा अलं जयति । શબ્દાર્થ नख=नभ. नखांशुश्रेणीभिः=नमनां हिरोनी पंडितो वडे. कपिशित=3पिसवार्थी, पीतवर्षी . नाकिन्=देवता. मुकुट =भुग. कपिशितनमन्नाकिमुकुटः = पिसवर्थीय छे નમન કરનારા દેવાના મુગટને જેણે शेवा. नोदी (मु० नोदिन )= २४, नाश १२नार. नानामयमलमदारेः=विविध लतना रोगो, મલ અને અભિમાનરૂપી શત્રુના. इततमः = (१) युं छे अज्ञान नेनुं भेवा; (२) गये! छे शोः नेनो मेवा प्रचक्रे (धा० कृ )=४युँ. विश्वं ( मू० विश्व )=श्रह्माएउने. STERT=291201. जिनाधीशनिवहः=०४नेश्वरोनो समुहा न-सहित. सदानः = हान-२ दीनानां (मू० दीन ) = १५लोना. अयं (मू० इदम् ) मा. दार श्री. ईरित (धा० ईर् )=यसित. ईरिततम=अतिशय व्यक्ति. अदारेरिततमः = स्त्री द्वारा भरा पशु थद्यायभान नहि थयेला.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy