SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિશતિકા [१७ श्रीन्यु" चक्रवर्तिनोऽपि नवनिधिपतयश्चतुर्दशानां रत्नानां नेतारः स्वपौरुषोपात्तमहाभोगभुजः सकलभरताधिपा भवन्ति" અથાત–ચક્રવર્તીએ (પણ) નવ નિધિ તેમજ ચૈદ રત્નના સ્વામી છે તેમજ તેઓ સ્વપરાક્રમ વડે પ્રાપ્ત કરેલા મહાગોને જોગવનારા છે તેમજ સમસ્ત ભરતક્ષેત્રના અધિપતિ છે. ચકવતના નવ નિધિ તેમજ ચૌદ રત્ન વિશેની સવિસ્તર માહિતી તેમજ તે કેવી રીતે છ ખંડે સાધે છે, ઈત્યાદિકનું ટુંક વર્ણન ૬લ્મ પદ્યના સ્પષ્ટીકરણમાંથી મળી શકશે, બાકી તેનું વિશિષ્ટ સ્વરૂપ તે ત્રિષષ્ટિશલાકાપુરૂષચરિત્ર નામના મહાકાવ્યના પ્રથમ પર્વના ચતુર્થ સર્ગમાંથી તેમજ જમ્બુદ્વીપ-પ્રજ્ઞાતિના તૃતીય વક્ષસ્કારમાંથી મળશે. सकलतीर्थपतिभ्यः प्रणतिः सकलजिनपतिभ्यः पावनेभ्यो नमः सन् नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगैतनुतिभ्यो देववृन्दाद् गरीयोनयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ ६६ ॥ -मालिनी मालिना टीका सकलेति। 'सकलजिनपतिभ्यः' निखिलतीर्थकुद्भयः। 'पावनेभ्यः' पवित्रताजनकेभ्यः । 'नमः इति स्तुत्यर्थे । 'सन्नयनरवरदेभ्यः रदा:-दशनाः शोभना नयाश्च रवश्च रदाश्च येषां तेभ्यः। 'सारवादस्तुतेभ्यः" सार:-अर्थप्रधानो वादः-उक्तिर्येषां तेभ्यः, सारेण वादेन स्तुतेभ्यःवन्दितेभ्यः । 'समधिगतनतिभ्यः' प्राप्तप्रणामेभ्यः । 'देवन्दात् ' सुरकदम्बकात् । 'वरीयोनयनरवरदेभ्यः ' वरीयोनयाः-उरुतरनीतयो ये नरास्तेभ्यो वरदेभ्यः । सारवात् सशब्दात् । स्तुतिपरादित्यर्थः । 'अस्तु' भवतु । ' तेभ्यः' । ये इत्थंभूताः 'सारवात् । देववृन्दात् समधिगतनतिभ्यः तेभ्यः सकलजिनपतिभ्यो नमः इति योगः ॥६६॥ - अवचूरिः तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किंभूतेभ्यः ?। पावनेभ्यः-पवित्रताजनकेभ्यः। सन्तः-शोभमाना नयनानि-लोचनानि रवो-देशनाध्वनिः रदा-दन्ताश्च येषां तेभ्यः। सार:-अर्थप्रधानो वादउक्तिर्येषां तैः स्तुताः। यद्वा सारश्चासौ वादश्च तेन स्तुताः तेभ्यः । समधिगता-प्राप्ता नुतिर्यैस्तेभ्यः । २ 'गतनतिभ्यो देववृन्दादू वरीयो-' इत्यपि पाठः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy