SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ૧૭ર સ્તુતિચતુર્વિશતિકા [ १३ श्रीविभ टीका प्रभाजीति । 'प्रभाजि' प्रभजत इति प्रभाक् तस्मिन् । 'तनुताम् ' तनोतु । ' अलं' अत्यर्थम् । 'परं' प्रकृष्टम् । 'अचापला ' चपलत्वेन हीना । 'रोहिणी । रोहिण्याख्या। 'सुधावसुः । सुधा-सादानां लेपद्रव्यं तद्ववद् वसुः-तेजो यस्याः सा, अथवा सुधा-अमृतं सैव वसु-द्रव्यं यस्याः सा । 'अभीमनाः' भी:-भयं तत्र मनो यस्याः सा, न भीमनाः अभीमनाः । मयि ' मद्विषये । 'सभाक्षमाला' सह भया-अभया सभा-सदीप्तिः अक्षमाला यस्याः सा। 'ईहित ' समीहितम् । 'प्रभाजितनुता' प्रभाजितैः-तेजस्तिरस्कृतैर्नुता-स्तुता । ' अमलं' आवद्यम् । 'परमचापला ' परमं-प्रधानं चापं-धनुर्लाति या सा । 'आरोहिणी' अवश्यमारोक्ष्यति या सा । अयमावश्यके णिनिः । 'सुधावसुरभी ' सुधावा-सद्वेगा या सुरभीगौस्ताम् । णिनिसम्बन्धादत्र 'न निष्ठादिषु ' इति षष्ठीप्रतिषेधः। 'अनामयिसभा ' न आमयिनी-रोगिणी सभा-संसद् यस्याः सा 'क्षमाले ' क्षमा-शान्तिस्तां लाति यः स तस्मिन् । ' हितं ' सुखोदकम् । सुधावसुरभीमारोहिणी रोहिणी प्रभाजि क्षमाले मयि परं हितं तनुतामलमित्यन्वयः ॥५२॥ अवचूरिः रोहिणी देवी मयि विषये ईहितममलं-अनवद्यं हितं-शुभोदक तनुतां-कुरुताम् । मयि कथंभूते ! । प्रभाजि-प्रकर्षण भजत इति तच्छीले । अलं-अत्यर्थम् । परं-प्रकृष्टम् । देवी किंविशिष्टा ? । अचापलाचापल्यमुक्ता । सुधा-प्रासादलेपनद्रव्यं तद्वद् वसु-तेजो यस्याः। यद्वा अमृतमेव द्रव्यं यस्याः। न भीःभयं मनसि यस्याः सा अभीमनाः। सभा-सकान्तिका अक्षमाला यस्याः । प्रभाजितैः-तेजस्तिरस्कृतैः नुता-स्तुता। परमं चापं-धनुलातीति । आरोहणशीला । काम् ? । सुष्टु धावतीति सुधावा-सुवेगा या सुरभी-गौस्ताम् । अनामयिनी-नीरोगा सभा यस्याः सा । क्षमा लातीति क्षमाले मयि ॥५२॥ अन्वयः अलं अ-चापला, सुधा-वसुः, अ-भी-मनाः सह-भा-अक्षमाला, प्रभा-अजित-नुता, परम-चापला, सु-धाव-सुरभी आरोहिणी, अन्-आमयिन-सभा रोहिणी प्रभाजि क्षमाले मयि परं हितं अमलं हितं तनुताम् । | શબ્દાર્થ प्रभाजि (मू० प्रभाज्)-गतिशय स. | सुधा=(१) यूना; (२) अमृत. तनुताम् (धा० तन् )=४२, विस्तार वसु=(१)न्ति; (२) द्रव्य. परं (मू० पर)-Sege. सुधावसुः (१) यूनाना समान अन्तिनी चापल-यणता, यंयता.. मेवी; (२) मभृत छे द्रव्य रतुं वी. अचापला (मू० अचापला)=२५सता-२डित. अभीमना=निय छ भनरेनु सेवा. रोहिणी-रेलि (३). | मयि (मू० अस्मद्) मा विष
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy